वांछित मन्त्र चुनें

स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ॑न्तं मिमते॒ न गाव॑: । प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ॑ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥

अंग्रेज़ी लिप्यंतरण

sa raṁhata urugāyasya jūtiṁ vṛthā krīḻantam mimate na gāvaḥ | parīṇasaṁ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ ||

पद पाठ

सः । रं॒ह॒ते॒ । उ॒रु॒ऽगा॒यस्य॑ । जू॒तिम् । वृथा॑ । क्रीळ॑न्तम् । मि॒म॒ते॒ । न । गावः॑ । प॒री॒ण॒सम् । कृ॒णु॒ते॒ । ति॒ग्मऽशृ॑ङ्गः । दिवा॑ । हरिः॑ । ददृ॑शे । नक्त॑म् । ऋ॒ज्रः ॥ ९.९७.९

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:9 | अष्टक:7» अध्याय:4» वर्ग:12» मन्त्र:4 | मण्डल:9» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) उक्त परमात्मा (रंहते) गतिशील है। (उरुगायस्य) सर्वोपासनीय परमात्मा की (जूतिम्) गति को स्मरण करते हुए (गावः) इन्द्रियें (न मिमते) उसके तत्त्व को नहीं पा सकतीं, जो (वृथा) अनायास से (क्रीळन्तम्) क्रीड़ा कर रहा है। (तिग्मशृङ्गः) अज्ञानों को नाश करनेवाला परमात्मा (परीणसम्) अनन्त प्रकार के ज्ञान का प्रकाश (कृणुते) करता है और (हरिः) जो परमात्मा (दिवानक्तम्) दिन-रात ज्ञानदृष्टि से (ऋज्रः) एक रस (ददृशे) देखा जाता है ॥९॥
भावार्थभाषाः - यद्यपि परमात्मा समय-समय पर उत्पत्ति, स्थिति और संहार का कारण है, तथापि उसके स्वरूप में कोई विकार न उत्पन्न होने से वह सदैव एकरस है ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) स परमात्मा (रंहते) गतिशीलः (उरुगायस्य) तस्य सर्वोपास्यस्य (जूतिं) गतिं स्मरन्ति अपि (गावः) इन्द्रियाणि (न, मिमते) तत्तत्त्वं न लभन्ते (वृथा, क्रीळन्तम्) अनायासेनैव यः क्रीडति (तिग्मशृङ्गः) अज्ञानभर्जकः परमात्मा (परीणसं) विविधज्ञानप्रकाशं (कृणुते) करोति (हरिः) यश्च परमात्मा (दिवा, नक्तं) नक्तं दिवं ज्ञानदृष्ट्या (ऋज्रः) एकरसः (ददृशे) दृश्यते ॥९॥